Declension table of ?śatavarṣin

Deva

MasculineSingularDualPlural
Nominativeśatavarṣī śatavarṣiṇau śatavarṣiṇaḥ
Vocativeśatavarṣin śatavarṣiṇau śatavarṣiṇaḥ
Accusativeśatavarṣiṇam śatavarṣiṇau śatavarṣiṇaḥ
Instrumentalśatavarṣiṇā śatavarṣibhyām śatavarṣibhiḥ
Dativeśatavarṣiṇe śatavarṣibhyām śatavarṣibhyaḥ
Ablativeśatavarṣiṇaḥ śatavarṣibhyām śatavarṣibhyaḥ
Genitiveśatavarṣiṇaḥ śatavarṣiṇoḥ śatavarṣiṇām
Locativeśatavarṣiṇi śatavarṣiṇoḥ śatavarṣiṣu

Compound śatavarṣi -

Adverb -śatavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria