Declension table of ?śatavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśatavarṣiṇī śatavarṣiṇyau śatavarṣiṇyaḥ
Vocativeśatavarṣiṇi śatavarṣiṇyau śatavarṣiṇyaḥ
Accusativeśatavarṣiṇīm śatavarṣiṇyau śatavarṣiṇīḥ
Instrumentalśatavarṣiṇyā śatavarṣiṇībhyām śatavarṣiṇībhiḥ
Dativeśatavarṣiṇyai śatavarṣiṇībhyām śatavarṣiṇībhyaḥ
Ablativeśatavarṣiṇyāḥ śatavarṣiṇībhyām śatavarṣiṇībhyaḥ
Genitiveśatavarṣiṇyāḥ śatavarṣiṇyoḥ śatavarṣiṇīnām
Locativeśatavarṣiṇyām śatavarṣiṇyoḥ śatavarṣiṇīṣu

Compound śatavarṣiṇi - śatavarṣiṇī -

Adverb -śatavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria