Declension table of ?śatavarṣasahasrin

Deva

NeuterSingularDualPlural
Nominativeśatavarṣasahasri śatavarṣasahasriṇī śatavarṣasahasrīṇi
Vocativeśatavarṣasahasrin śatavarṣasahasri śatavarṣasahasriṇī śatavarṣasahasrīṇi
Accusativeśatavarṣasahasri śatavarṣasahasriṇī śatavarṣasahasrīṇi
Instrumentalśatavarṣasahasriṇā śatavarṣasahasribhyām śatavarṣasahasribhiḥ
Dativeśatavarṣasahasriṇe śatavarṣasahasribhyām śatavarṣasahasribhyaḥ
Ablativeśatavarṣasahasriṇaḥ śatavarṣasahasribhyām śatavarṣasahasribhyaḥ
Genitiveśatavarṣasahasriṇaḥ śatavarṣasahasriṇoḥ śatavarṣasahasriṇām
Locativeśatavarṣasahasriṇi śatavarṣasahasriṇoḥ śatavarṣasahasriṣu

Compound śatavarṣasahasri -

Adverb -śatavarṣasahasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria