Declension table of ?śatavarṣasahasriṇī

Deva

FeminineSingularDualPlural
Nominativeśatavarṣasahasriṇī śatavarṣasahasriṇyau śatavarṣasahasriṇyaḥ
Vocativeśatavarṣasahasriṇi śatavarṣasahasriṇyau śatavarṣasahasriṇyaḥ
Accusativeśatavarṣasahasriṇīm śatavarṣasahasriṇyau śatavarṣasahasriṇīḥ
Instrumentalśatavarṣasahasriṇyā śatavarṣasahasriṇībhyām śatavarṣasahasriṇībhiḥ
Dativeśatavarṣasahasriṇyai śatavarṣasahasriṇībhyām śatavarṣasahasriṇībhyaḥ
Ablativeśatavarṣasahasriṇyāḥ śatavarṣasahasriṇībhyām śatavarṣasahasriṇībhyaḥ
Genitiveśatavarṣasahasriṇyāḥ śatavarṣasahasriṇyoḥ śatavarṣasahasriṇīnām
Locativeśatavarṣasahasriṇyām śatavarṣasahasriṇyoḥ śatavarṣasahasriṇīṣu

Compound śatavarṣasahasriṇi - śatavarṣasahasriṇī -

Adverb -śatavarṣasahasriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria