Declension table of ?śatavarṣasāriṇī

Deva

FeminineSingularDualPlural
Nominativeśatavarṣasāriṇī śatavarṣasāriṇyau śatavarṣasāriṇyaḥ
Vocativeśatavarṣasāriṇi śatavarṣasāriṇyau śatavarṣasāriṇyaḥ
Accusativeśatavarṣasāriṇīm śatavarṣasāriṇyau śatavarṣasāriṇīḥ
Instrumentalśatavarṣasāriṇyā śatavarṣasāriṇībhyām śatavarṣasāriṇībhiḥ
Dativeśatavarṣasāriṇyai śatavarṣasāriṇībhyām śatavarṣasāriṇībhyaḥ
Ablativeśatavarṣasāriṇyāḥ śatavarṣasāriṇībhyām śatavarṣasāriṇībhyaḥ
Genitiveśatavarṣasāriṇyāḥ śatavarṣasāriṇyoḥ śatavarṣasāriṇīnām
Locativeśatavarṣasāriṇyām śatavarṣasāriṇyoḥ śatavarṣasāriṇīṣu

Compound śatavarṣasāriṇi - śatavarṣasāriṇī -

Adverb -śatavarṣasāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria