Declension table of ?śatavarṣā

Deva

FeminineSingularDualPlural
Nominativeśatavarṣā śatavarṣe śatavarṣāḥ
Vocativeśatavarṣe śatavarṣe śatavarṣāḥ
Accusativeśatavarṣām śatavarṣe śatavarṣāḥ
Instrumentalśatavarṣayā śatavarṣābhyām śatavarṣābhiḥ
Dativeśatavarṣāyai śatavarṣābhyām śatavarṣābhyaḥ
Ablativeśatavarṣāyāḥ śatavarṣābhyām śatavarṣābhyaḥ
Genitiveśatavarṣāyāḥ śatavarṣayoḥ śatavarṣāṇām
Locativeśatavarṣāyām śatavarṣayoḥ śatavarṣāsu

Adverb -śatavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria