Declension table of ?śatavarṣa

Deva

NeuterSingularDualPlural
Nominativeśatavarṣam śatavarṣe śatavarṣāṇi
Vocativeśatavarṣa śatavarṣe śatavarṣāṇi
Accusativeśatavarṣam śatavarṣe śatavarṣāṇi
Instrumentalśatavarṣeṇa śatavarṣābhyām śatavarṣaiḥ
Dativeśatavarṣāya śatavarṣābhyām śatavarṣebhyaḥ
Ablativeśatavarṣāt śatavarṣābhyām śatavarṣebhyaḥ
Genitiveśatavarṣasya śatavarṣayoḥ śatavarṣāṇām
Locativeśatavarṣe śatavarṣayoḥ śatavarṣeṣu

Compound śatavarṣa -

Adverb -śatavarṣam -śatavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria