Declension table of ?śatavarṣa

Deva

MasculineSingularDualPlural
Nominativeśatavarṣaḥ śatavarṣau śatavarṣāḥ
Vocativeśatavarṣa śatavarṣau śatavarṣāḥ
Accusativeśatavarṣam śatavarṣau śatavarṣān
Instrumentalśatavarṣeṇa śatavarṣābhyām śatavarṣaiḥ śatavarṣebhiḥ
Dativeśatavarṣāya śatavarṣābhyām śatavarṣebhyaḥ
Ablativeśatavarṣāt śatavarṣābhyām śatavarṣebhyaḥ
Genitiveśatavarṣasya śatavarṣayoḥ śatavarṣāṇām
Locativeśatavarṣe śatavarṣayoḥ śatavarṣeṣu

Compound śatavarṣa -

Adverb -śatavarṣam -śatavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria