Declension table of ?śatavani

Deva

MasculineSingularDualPlural
Nominativeśatavaniḥ śatavanī śatavanayaḥ
Vocativeśatavane śatavanī śatavanayaḥ
Accusativeśatavanim śatavanī śatavanīn
Instrumentalśatavaninā śatavanibhyām śatavanibhiḥ
Dativeśatavanaye śatavanibhyām śatavanibhyaḥ
Ablativeśatavaneḥ śatavanibhyām śatavanibhyaḥ
Genitiveśatavaneḥ śatavanyoḥ śatavanīnām
Locativeśatavanau śatavanyoḥ śatavaniṣu

Compound śatavani -

Adverb -śatavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria