Declension table of ?śatavalśā

Deva

FeminineSingularDualPlural
Nominativeśatavalśā śatavalśe śatavalśāḥ
Vocativeśatavalśe śatavalśe śatavalśāḥ
Accusativeśatavalśām śatavalśe śatavalśāḥ
Instrumentalśatavalśayā śatavalśābhyām śatavalśābhiḥ
Dativeśatavalśāyai śatavalśābhyām śatavalśābhyaḥ
Ablativeśatavalśāyāḥ śatavalśābhyām śatavalśābhyaḥ
Genitiveśatavalśāyāḥ śatavalśayoḥ śatavalśānām
Locativeśatavalśāyām śatavalśayoḥ śatavalśāsu

Adverb -śatavalśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria