Declension table of ?śatavalśa

Deva

NeuterSingularDualPlural
Nominativeśatavalśam śatavalśe śatavalśāni
Vocativeśatavalśa śatavalśe śatavalśāni
Accusativeśatavalśam śatavalśe śatavalśāni
Instrumentalśatavalśena śatavalśābhyām śatavalśaiḥ
Dativeśatavalśāya śatavalśābhyām śatavalśebhyaḥ
Ablativeśatavalśāt śatavalśābhyām śatavalśebhyaḥ
Genitiveśatavalśasya śatavalśayoḥ śatavalśānām
Locativeśatavalśe śatavalśayoḥ śatavalśeṣu

Compound śatavalśa -

Adverb -śatavalśam -śatavalśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria