Declension table of ?śatavalśa

Deva

MasculineSingularDualPlural
Nominativeśatavalśaḥ śatavalśau śatavalśāḥ
Vocativeśatavalśa śatavalśau śatavalśāḥ
Accusativeśatavalśam śatavalśau śatavalśān
Instrumentalśatavalśena śatavalśābhyām śatavalśaiḥ śatavalśebhiḥ
Dativeśatavalśāya śatavalśābhyām śatavalśebhyaḥ
Ablativeśatavalśāt śatavalśābhyām śatavalśebhyaḥ
Genitiveśatavalśasya śatavalśayoḥ śatavalśānām
Locativeśatavalśe śatavalśayoḥ śatavalśeṣu

Compound śatavalśa -

Adverb -śatavalśam -śatavalśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria