Declension table of ?śatavadhā

Deva

FeminineSingularDualPlural
Nominativeśatavadhā śatavadhe śatavadhāḥ
Vocativeśatavadhe śatavadhe śatavadhāḥ
Accusativeśatavadhām śatavadhe śatavadhāḥ
Instrumentalśatavadhayā śatavadhābhyām śatavadhābhiḥ
Dativeśatavadhāyai śatavadhābhyām śatavadhābhyaḥ
Ablativeśatavadhāyāḥ śatavadhābhyām śatavadhābhyaḥ
Genitiveśatavadhāyāḥ śatavadhayoḥ śatavadhānām
Locativeśatavadhāyām śatavadhayoḥ śatavadhāsu

Adverb -śatavadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria