Declension table of ?śatavadha

Deva

NeuterSingularDualPlural
Nominativeśatavadham śatavadhe śatavadhāni
Vocativeśatavadha śatavadhe śatavadhāni
Accusativeśatavadham śatavadhe śatavadhāni
Instrumentalśatavadhena śatavadhābhyām śatavadhaiḥ
Dativeśatavadhāya śatavadhābhyām śatavadhebhyaḥ
Ablativeśatavadhāt śatavadhābhyām śatavadhebhyaḥ
Genitiveśatavadhasya śatavadhayoḥ śatavadhānām
Locativeśatavadhe śatavadhayoḥ śatavadheṣu

Compound śatavadha -

Adverb -śatavadham -śatavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria