Declension table of ?śatavārṣikī

Deva

FeminineSingularDualPlural
Nominativeśatavārṣikī śatavārṣikyau śatavārṣikyaḥ
Vocativeśatavārṣiki śatavārṣikyau śatavārṣikyaḥ
Accusativeśatavārṣikīm śatavārṣikyau śatavārṣikīḥ
Instrumentalśatavārṣikyā śatavārṣikībhyām śatavārṣikībhiḥ
Dativeśatavārṣikyai śatavārṣikībhyām śatavārṣikībhyaḥ
Ablativeśatavārṣikyāḥ śatavārṣikībhyām śatavārṣikībhyaḥ
Genitiveśatavārṣikyāḥ śatavārṣikyoḥ śatavārṣikīṇām
Locativeśatavārṣikyām śatavārṣikyoḥ śatavārṣikīṣu

Compound śatavārṣiki - śatavārṣikī -

Adverb -śatavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria