Declension table of ?śatavārṣika

Deva

NeuterSingularDualPlural
Nominativeśatavārṣikam śatavārṣike śatavārṣikāṇi
Vocativeśatavārṣika śatavārṣike śatavārṣikāṇi
Accusativeśatavārṣikam śatavārṣike śatavārṣikāṇi
Instrumentalśatavārṣikeṇa śatavārṣikābhyām śatavārṣikaiḥ
Dativeśatavārṣikāya śatavārṣikābhyām śatavārṣikebhyaḥ
Ablativeśatavārṣikāt śatavārṣikābhyām śatavārṣikebhyaḥ
Genitiveśatavārṣikasya śatavārṣikayoḥ śatavārṣikāṇām
Locativeśatavārṣike śatavārṣikayoḥ śatavārṣikeṣu

Compound śatavārṣika -

Adverb -śatavārṣikam -śatavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria