Declension table of ?śatavārṣika

Deva

MasculineSingularDualPlural
Nominativeśatavārṣikaḥ śatavārṣikau śatavārṣikāḥ
Vocativeśatavārṣika śatavārṣikau śatavārṣikāḥ
Accusativeśatavārṣikam śatavārṣikau śatavārṣikān
Instrumentalśatavārṣikeṇa śatavārṣikābhyām śatavārṣikaiḥ śatavārṣikebhiḥ
Dativeśatavārṣikāya śatavārṣikābhyām śatavārṣikebhyaḥ
Ablativeśatavārṣikāt śatavārṣikābhyām śatavārṣikebhyaḥ
Genitiveśatavārṣikasya śatavārṣikayoḥ śatavārṣikāṇām
Locativeśatavārṣike śatavārṣikayoḥ śatavārṣikeṣu

Compound śatavārṣika -

Adverb -śatavārṣikam -śatavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria