Declension table of ?śatavāja

Deva

MasculineSingularDualPlural
Nominativeśatavājaḥ śatavājau śatavājāḥ
Vocativeśatavāja śatavājau śatavājāḥ
Accusativeśatavājam śatavājau śatavājān
Instrumentalśatavājena śatavājābhyām śatavājaiḥ śatavājebhiḥ
Dativeśatavājāya śatavājābhyām śatavājebhyaḥ
Ablativeśatavājāt śatavājābhyām śatavājebhyaḥ
Genitiveśatavājasya śatavājayoḥ śatavājānām
Locativeśatavāje śatavājayoḥ śatavājeṣu

Compound śatavāja -

Adverb -śatavājam -śatavājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria