Declension table of ?śatavāhī

Deva

FeminineSingularDualPlural
Nominativeśatavāhī śatavāhyau śatavāhyaḥ
Vocativeśatavāhi śatavāhyau śatavāhyaḥ
Accusativeśatavāhīm śatavāhyau śatavāhīḥ
Instrumentalśatavāhyā śatavāhībhyām śatavāhībhiḥ
Dativeśatavāhyai śatavāhībhyām śatavāhībhyaḥ
Ablativeśatavāhyāḥ śatavāhībhyām śatavāhībhyaḥ
Genitiveśatavāhyāḥ śatavāhyoḥ śatavāhīnām
Locativeśatavāhyām śatavāhyoḥ śatavāhīṣu

Compound śatavāhi - śatavāhī -

Adverb -śatavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria