Declension table of ?śatavṛṣṇya

Deva

NeuterSingularDualPlural
Nominativeśatavṛṣṇyam śatavṛṣṇye śatavṛṣṇyāni
Vocativeśatavṛṣṇya śatavṛṣṇye śatavṛṣṇyāni
Accusativeśatavṛṣṇyam śatavṛṣṇye śatavṛṣṇyāni
Instrumentalśatavṛṣṇyena śatavṛṣṇyābhyām śatavṛṣṇyaiḥ
Dativeśatavṛṣṇyāya śatavṛṣṇyābhyām śatavṛṣṇyebhyaḥ
Ablativeśatavṛṣṇyāt śatavṛṣṇyābhyām śatavṛṣṇyebhyaḥ
Genitiveśatavṛṣṇyasya śatavṛṣṇyayoḥ śatavṛṣṇyānām
Locativeśatavṛṣṇye śatavṛṣṇyayoḥ śatavṛṣṇyeṣu

Compound śatavṛṣṇya -

Adverb -śatavṛṣṇyam -śatavṛṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria