Declension table of ?śatatin

Deva

MasculineSingularDualPlural
Nominativeśatatī śatatinau śatatinaḥ
Vocativeśatatin śatatinau śatatinaḥ
Accusativeśatatinam śatatinau śatatinaḥ
Instrumentalśatatinā śatatibhyām śatatibhiḥ
Dativeśatatine śatatibhyām śatatibhyaḥ
Ablativeśatatinaḥ śatatibhyām śatatibhyaḥ
Genitiveśatatinaḥ śatatinoḥ śatatinām
Locativeśatatini śatatinoḥ śatatiṣu

Compound śatati -

Adverb -śatati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria