Declension table of ?śatatardma

Deva

NeuterSingularDualPlural
Nominativeśatatardmam śatatardme śatatardmāni
Vocativeśatatardma śatatardme śatatardmāni
Accusativeśatatardmam śatatardme śatatardmāni
Instrumentalśatatardmena śatatardmābhyām śatatardmaiḥ
Dativeśatatardmāya śatatardmābhyām śatatardmebhyaḥ
Ablativeśatatardmāt śatatardmābhyām śatatardmebhyaḥ
Genitiveśatatardmasya śatatardmayoḥ śatatardmānām
Locativeśatatardme śatatardmayoḥ śatatardmeṣu

Compound śatatardma -

Adverb -śatatardmam -śatatardmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria