Declension table of ?śatatantu

Deva

MasculineSingularDualPlural
Nominativeśatatantuḥ śatatantū śatatantavaḥ
Vocativeśatatanto śatatantū śatatantavaḥ
Accusativeśatatantum śatatantū śatatantūn
Instrumentalśatatantunā śatatantubhyām śatatantubhiḥ
Dativeśatatantave śatatantubhyām śatatantubhyaḥ
Ablativeśatatantoḥ śatatantubhyām śatatantubhyaḥ
Genitiveśatatantoḥ śatatantvoḥ śatatantūnām
Locativeśatatantau śatatantvoḥ śatatantuṣu

Compound śatatantu -

Adverb -śatatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria