Declension table of ?śatatantrīka

Deva

NeuterSingularDualPlural
Nominativeśatatantrīkam śatatantrīke śatatantrīkāṇi
Vocativeśatatantrīka śatatantrīke śatatantrīkāṇi
Accusativeśatatantrīkam śatatantrīke śatatantrīkāṇi
Instrumentalśatatantrīkeṇa śatatantrīkābhyām śatatantrīkaiḥ
Dativeśatatantrīkāya śatatantrīkābhyām śatatantrīkebhyaḥ
Ablativeśatatantrīkāt śatatantrīkābhyām śatatantrīkebhyaḥ
Genitiveśatatantrīkasya śatatantrīkayoḥ śatatantrīkāṇām
Locativeśatatantrīke śatatantrīkayoḥ śatatantrīkeṣu

Compound śatatantrīka -

Adverb -śatatantrīkam -śatatantrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria