Declension table of ?śatatanti

Deva

MasculineSingularDualPlural
Nominativeśatatantiḥ śatatantī śatatantayaḥ
Vocativeśatatante śatatantī śatatantayaḥ
Accusativeśatatantim śatatantī śatatantīn
Instrumentalśatatantinā śatatantibhyām śatatantibhiḥ
Dativeśatatantaye śatatantibhyām śatatantibhyaḥ
Ablativeśatatanteḥ śatatantibhyām śatatantibhyaḥ
Genitiveśatatanteḥ śatatantyoḥ śatatantīnām
Locativeśatatantau śatatantyoḥ śatatantiṣu

Compound śatatanti -

Adverb -śatatanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria