Declension table of ?śatasvinī

Deva

FeminineSingularDualPlural
Nominativeśatasvinī śatasvinyau śatasvinyaḥ
Vocativeśatasvini śatasvinyau śatasvinyaḥ
Accusativeśatasvinīm śatasvinyau śatasvinīḥ
Instrumentalśatasvinyā śatasvinībhyām śatasvinībhiḥ
Dativeśatasvinyai śatasvinībhyām śatasvinībhyaḥ
Ablativeśatasvinyāḥ śatasvinībhyām śatasvinībhyaḥ
Genitiveśatasvinyāḥ śatasvinyoḥ śatasvinīnām
Locativeśatasvinyām śatasvinyoḥ śatasvinīṣu

Compound śatasvini - śatasvinī -

Adverb -śatasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria