Declension table of ?śatasūtrī

Deva

FeminineSingularDualPlural
Nominativeśatasūtrī śatasūtryau śatasūtryaḥ
Vocativeśatasūtri śatasūtryau śatasūtryaḥ
Accusativeśatasūtrīm śatasūtryau śatasūtrīḥ
Instrumentalśatasūtryā śatasūtrībhyām śatasūtrībhiḥ
Dativeśatasūtryai śatasūtrībhyām śatasūtrībhyaḥ
Ablativeśatasūtryāḥ śatasūtrībhyām śatasūtrībhyaḥ
Genitiveśatasūtryāḥ śatasūtryoḥ śatasūtrīṇām
Locativeśatasūtryām śatasūtryoḥ śatasūtrīṣu

Compound śatasūtri - śatasūtrī -

Adverb -śatasūtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria