Declension table of ?śatasukha

Deva

NeuterSingularDualPlural
Nominativeśatasukham śatasukhe śatasukhāni
Vocativeśatasukha śatasukhe śatasukhāni
Accusativeśatasukham śatasukhe śatasukhāni
Instrumentalśatasukhena śatasukhābhyām śatasukhaiḥ
Dativeśatasukhāya śatasukhābhyām śatasukhebhyaḥ
Ablativeśatasukhāt śatasukhābhyām śatasukhebhyaḥ
Genitiveśatasukhasya śatasukhayoḥ śatasukhānām
Locativeśatasukhe śatasukhayoḥ śatasukheṣu

Compound śatasukha -

Adverb -śatasukham -śatasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria