Declension table of ?śatasahasrāntā

Deva

FeminineSingularDualPlural
Nominativeśatasahasrāntā śatasahasrānte śatasahasrāntāḥ
Vocativeśatasahasrānte śatasahasrānte śatasahasrāntāḥ
Accusativeśatasahasrāntām śatasahasrānte śatasahasrāntāḥ
Instrumentalśatasahasrāntayā śatasahasrāntābhyām śatasahasrāntābhiḥ
Dativeśatasahasrāntāyai śatasahasrāntābhyām śatasahasrāntābhyaḥ
Ablativeśatasahasrāntāyāḥ śatasahasrāntābhyām śatasahasrāntābhyaḥ
Genitiveśatasahasrāntāyāḥ śatasahasrāntayoḥ śatasahasrāntānām
Locativeśatasahasrāntāyām śatasahasrāntayoḥ śatasahasrāntāsu

Adverb -śatasahasrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria