Declension table of ?śatasahasrānta

Deva

NeuterSingularDualPlural
Nominativeśatasahasrāntam śatasahasrānte śatasahasrāntāni
Vocativeśatasahasrānta śatasahasrānte śatasahasrāntāni
Accusativeśatasahasrāntam śatasahasrānte śatasahasrāntāni
Instrumentalśatasahasrāntena śatasahasrāntābhyām śatasahasrāntaiḥ
Dativeśatasahasrāntāya śatasahasrāntābhyām śatasahasrāntebhyaḥ
Ablativeśatasahasrāntāt śatasahasrāntābhyām śatasahasrāntebhyaḥ
Genitiveśatasahasrāntasya śatasahasrāntayoḥ śatasahasrāntānām
Locativeśatasahasrānte śatasahasrāntayoḥ śatasahasrānteṣu

Compound śatasahasrānta -

Adverb -śatasahasrāntam -śatasahasrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria