Declension table of ?śatasahasrāṃśu

Deva

NeuterSingularDualPlural
Nominativeśatasahasrāṃśu śatasahasrāṃśunī śatasahasrāṃśūni
Vocativeśatasahasrāṃśu śatasahasrāṃśunī śatasahasrāṃśūni
Accusativeśatasahasrāṃśu śatasahasrāṃśunī śatasahasrāṃśūni
Instrumentalśatasahasrāṃśunā śatasahasrāṃśubhyām śatasahasrāṃśubhiḥ
Dativeśatasahasrāṃśune śatasahasrāṃśubhyām śatasahasrāṃśubhyaḥ
Ablativeśatasahasrāṃśunaḥ śatasahasrāṃśubhyām śatasahasrāṃśubhyaḥ
Genitiveśatasahasrāṃśunaḥ śatasahasrāṃśunoḥ śatasahasrāṃśūnām
Locativeśatasahasrāṃśuni śatasahasrāṃśunoḥ śatasahasrāṃśuṣu

Compound śatasahasrāṃśu -

Adverb -śatasahasrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria