Declension table of ?śatasahasrāṃśu

Deva

MasculineSingularDualPlural
Nominativeśatasahasrāṃśuḥ śatasahasrāṃśū śatasahasrāṃśavaḥ
Vocativeśatasahasrāṃśo śatasahasrāṃśū śatasahasrāṃśavaḥ
Accusativeśatasahasrāṃśum śatasahasrāṃśū śatasahasrāṃśūn
Instrumentalśatasahasrāṃśunā śatasahasrāṃśubhyām śatasahasrāṃśubhiḥ
Dativeśatasahasrāṃśave śatasahasrāṃśubhyām śatasahasrāṃśubhyaḥ
Ablativeśatasahasrāṃśoḥ śatasahasrāṃśubhyām śatasahasrāṃśubhyaḥ
Genitiveśatasahasrāṃśoḥ śatasahasrāṃśvoḥ śatasahasrāṃśūnām
Locativeśatasahasrāṃśau śatasahasrāṃśvoḥ śatasahasrāṃśuṣu

Compound śatasahasrāṃśu -

Adverb -śatasahasrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria