Declension table of ?śatasāhasrikā

Deva

FeminineSingularDualPlural
Nominativeśatasāhasrikā śatasāhasrike śatasāhasrikāḥ
Vocativeśatasāhasrike śatasāhasrike śatasāhasrikāḥ
Accusativeśatasāhasrikām śatasāhasrike śatasāhasrikāḥ
Instrumentalśatasāhasrikayā śatasāhasrikābhyām śatasāhasrikābhiḥ
Dativeśatasāhasrikāyai śatasāhasrikābhyām śatasāhasrikābhyaḥ
Ablativeśatasāhasrikāyāḥ śatasāhasrikābhyām śatasāhasrikābhyaḥ
Genitiveśatasāhasrikāyāḥ śatasāhasrikayoḥ śatasāhasrikāṇām
Locativeśatasāhasrikāyām śatasāhasrikayoḥ śatasāhasrikāsu

Adverb -śatasāhasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria