Declension table of ?śatasāhasrika

Deva

NeuterSingularDualPlural
Nominativeśatasāhasrikam śatasāhasrike śatasāhasrikāṇi
Vocativeśatasāhasrika śatasāhasrike śatasāhasrikāṇi
Accusativeśatasāhasrikam śatasāhasrike śatasāhasrikāṇi
Instrumentalśatasāhasrikeṇa śatasāhasrikābhyām śatasāhasrikaiḥ
Dativeśatasāhasrikāya śatasāhasrikābhyām śatasāhasrikebhyaḥ
Ablativeśatasāhasrikāt śatasāhasrikābhyām śatasāhasrikebhyaḥ
Genitiveśatasāhasrikasya śatasāhasrikayoḥ śatasāhasrikāṇām
Locativeśatasāhasrike śatasāhasrikayoḥ śatasāhasrikeṣu

Compound śatasāhasrika -

Adverb -śatasāhasrikam -śatasāhasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria