Declension table of ?śatasāhasrasammita

Deva

MasculineSingularDualPlural
Nominativeśatasāhasrasammitaḥ śatasāhasrasammitau śatasāhasrasammitāḥ
Vocativeśatasāhasrasammita śatasāhasrasammitau śatasāhasrasammitāḥ
Accusativeśatasāhasrasammitam śatasāhasrasammitau śatasāhasrasammitān
Instrumentalśatasāhasrasammitena śatasāhasrasammitābhyām śatasāhasrasammitaiḥ śatasāhasrasammitebhiḥ
Dativeśatasāhasrasammitāya śatasāhasrasammitābhyām śatasāhasrasammitebhyaḥ
Ablativeśatasāhasrasammitāt śatasāhasrasammitābhyām śatasāhasrasammitebhyaḥ
Genitiveśatasāhasrasammitasya śatasāhasrasammitayoḥ śatasāhasrasammitānām
Locativeśatasāhasrasammite śatasāhasrasammitayoḥ śatasāhasrasammiteṣu

Compound śatasāhasrasammita -

Adverb -śatasāhasrasammitam -śatasāhasrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria