Declension table of ?śatasāhasrasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeśatasāhasrasaṅkhyā śatasāhasrasaṅkhye śatasāhasrasaṅkhyāḥ
Vocativeśatasāhasrasaṅkhye śatasāhasrasaṅkhye śatasāhasrasaṅkhyāḥ
Accusativeśatasāhasrasaṅkhyām śatasāhasrasaṅkhye śatasāhasrasaṅkhyāḥ
Instrumentalśatasāhasrasaṅkhyayā śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyābhiḥ
Dativeśatasāhasrasaṅkhyāyai śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyābhyaḥ
Ablativeśatasāhasrasaṅkhyāyāḥ śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyābhyaḥ
Genitiveśatasāhasrasaṅkhyāyāḥ śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyānām
Locativeśatasāhasrasaṅkhyāyām śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyāsu

Adverb -śatasāhasrasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria