Declension table of ?śatasāhasrasaṅkhya

Deva

MasculineSingularDualPlural
Nominativeśatasāhasrasaṅkhyaḥ śatasāhasrasaṅkhyau śatasāhasrasaṅkhyāḥ
Vocativeśatasāhasrasaṅkhya śatasāhasrasaṅkhyau śatasāhasrasaṅkhyāḥ
Accusativeśatasāhasrasaṅkhyam śatasāhasrasaṅkhyau śatasāhasrasaṅkhyān
Instrumentalśatasāhasrasaṅkhyena śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyaiḥ śatasāhasrasaṅkhyebhiḥ
Dativeśatasāhasrasaṅkhyāya śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyebhyaḥ
Ablativeśatasāhasrasaṅkhyāt śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyebhyaḥ
Genitiveśatasāhasrasaṅkhyasya śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyānām
Locativeśatasāhasrasaṅkhye śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyeṣu

Compound śatasāhasrasaṅkhya -

Adverb -śatasāhasrasaṅkhyam -śatasāhasrasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria