Declension table of śatasāhasra

Deva

NeuterSingularDualPlural
Nominativeśatasāhasram śatasāhasre śatasāhasrāṇi
Vocativeśatasāhasra śatasāhasre śatasāhasrāṇi
Accusativeśatasāhasram śatasāhasre śatasāhasrāṇi
Instrumentalśatasāhasreṇa śatasāhasrābhyām śatasāhasraiḥ
Dativeśatasāhasrāya śatasāhasrābhyām śatasāhasrebhyaḥ
Ablativeśatasāhasrāt śatasāhasrābhyām śatasāhasrebhyaḥ
Genitiveśatasāhasrasya śatasāhasrayoḥ śatasāhasrāṇām
Locativeśatasāhasre śatasāhasrayoḥ śatasāhasreṣu

Compound śatasāhasra -

Adverb -śatasāhasram -śatasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria