Declension table of ?śatasaṃvatsaraphala

Deva

NeuterSingularDualPlural
Nominativeśatasaṃvatsaraphalam śatasaṃvatsaraphale śatasaṃvatsaraphalāni
Vocativeśatasaṃvatsaraphala śatasaṃvatsaraphale śatasaṃvatsaraphalāni
Accusativeśatasaṃvatsaraphalam śatasaṃvatsaraphale śatasaṃvatsaraphalāni
Instrumentalśatasaṃvatsaraphalena śatasaṃvatsaraphalābhyām śatasaṃvatsaraphalaiḥ
Dativeśatasaṃvatsaraphalāya śatasaṃvatsaraphalābhyām śatasaṃvatsaraphalebhyaḥ
Ablativeśatasaṃvatsaraphalāt śatasaṃvatsaraphalābhyām śatasaṃvatsaraphalebhyaḥ
Genitiveśatasaṃvatsaraphalasya śatasaṃvatsaraphalayoḥ śatasaṃvatsaraphalānām
Locativeśatasaṃvatsaraphale śatasaṃvatsaraphalayoḥ śatasaṃvatsaraphaleṣu

Compound śatasaṃvatsaraphala -

Adverb -śatasaṃvatsaraphalam -śatasaṃvatsaraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria