Declension table of ?śatasaṃvatsarakālasūcikā

Deva

FeminineSingularDualPlural
Nominativeśatasaṃvatsarakālasūcikā śatasaṃvatsarakālasūcike śatasaṃvatsarakālasūcikāḥ
Vocativeśatasaṃvatsarakālasūcike śatasaṃvatsarakālasūcike śatasaṃvatsarakālasūcikāḥ
Accusativeśatasaṃvatsarakālasūcikām śatasaṃvatsarakālasūcike śatasaṃvatsarakālasūcikāḥ
Instrumentalśatasaṃvatsarakālasūcikayā śatasaṃvatsarakālasūcikābhyām śatasaṃvatsarakālasūcikābhiḥ
Dativeśatasaṃvatsarakālasūcikāyai śatasaṃvatsarakālasūcikābhyām śatasaṃvatsarakālasūcikābhyaḥ
Ablativeśatasaṃvatsarakālasūcikāyāḥ śatasaṃvatsarakālasūcikābhyām śatasaṃvatsarakālasūcikābhyaḥ
Genitiveśatasaṃvatsarakālasūcikāyāḥ śatasaṃvatsarakālasūcikayoḥ śatasaṃvatsarakālasūcikānām
Locativeśatasaṃvatsarakālasūcikāyām śatasaṃvatsarakālasūcikayoḥ śatasaṃvatsarakālasūcikāsu

Adverb -śatasaṃvatsarakālasūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria