Declension table of ?śatasaṃvatsarā

Deva

FeminineSingularDualPlural
Nominativeśatasaṃvatsarā śatasaṃvatsare śatasaṃvatsarāḥ
Vocativeśatasaṃvatsare śatasaṃvatsare śatasaṃvatsarāḥ
Accusativeśatasaṃvatsarām śatasaṃvatsare śatasaṃvatsarāḥ
Instrumentalśatasaṃvatsarayā śatasaṃvatsarābhyām śatasaṃvatsarābhiḥ
Dativeśatasaṃvatsarāyai śatasaṃvatsarābhyām śatasaṃvatsarābhyaḥ
Ablativeśatasaṃvatsarāyāḥ śatasaṃvatsarābhyām śatasaṃvatsarābhyaḥ
Genitiveśatasaṃvatsarāyāḥ śatasaṃvatsarayoḥ śatasaṃvatsarāṇām
Locativeśatasaṃvatsarāyām śatasaṃvatsarayoḥ śatasaṃvatsarāsu

Adverb -śatasaṃvatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria