Declension table of ?śatasaṅkhya

Deva

NeuterSingularDualPlural
Nominativeśatasaṅkhyam śatasaṅkhye śatasaṅkhyāni
Vocativeśatasaṅkhya śatasaṅkhye śatasaṅkhyāni
Accusativeśatasaṅkhyam śatasaṅkhye śatasaṅkhyāni
Instrumentalśatasaṅkhyena śatasaṅkhyābhyām śatasaṅkhyaiḥ
Dativeśatasaṅkhyāya śatasaṅkhyābhyām śatasaṅkhyebhyaḥ
Ablativeśatasaṅkhyāt śatasaṅkhyābhyām śatasaṅkhyebhyaḥ
Genitiveśatasaṅkhyasya śatasaṅkhyayoḥ śatasaṅkhyānām
Locativeśatasaṅkhye śatasaṅkhyayoḥ śatasaṅkhyeṣu

Compound śatasaṅkhya -

Adverb -śatasaṅkhyam -śatasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria