Declension table of ?śatasaṅkhya

Deva

MasculineSingularDualPlural
Nominativeśatasaṅkhyaḥ śatasaṅkhyau śatasaṅkhyāḥ
Vocativeśatasaṅkhya śatasaṅkhyau śatasaṅkhyāḥ
Accusativeśatasaṅkhyam śatasaṅkhyau śatasaṅkhyān
Instrumentalśatasaṅkhyena śatasaṅkhyābhyām śatasaṅkhyaiḥ śatasaṅkhyebhiḥ
Dativeśatasaṅkhyāya śatasaṅkhyābhyām śatasaṅkhyebhyaḥ
Ablativeśatasaṅkhyāt śatasaṅkhyābhyām śatasaṅkhyebhyaḥ
Genitiveśatasaṅkhyasya śatasaṅkhyayoḥ śatasaṅkhyānām
Locativeśatasaṅkhye śatasaṅkhyayoḥ śatasaṅkhyeṣu

Compound śatasaṅkhya -

Adverb -śatasaṅkhyam -śatasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria