Declension table of ?śatasandhāna

Deva

NeuterSingularDualPlural
Nominativeśatasandhānam śatasandhāne śatasandhānāni
Vocativeśatasandhāna śatasandhāne śatasandhānāni
Accusativeśatasandhānam śatasandhāne śatasandhānāni
Instrumentalśatasandhānena śatasandhānābhyām śatasandhānaiḥ
Dativeśatasandhānāya śatasandhānābhyām śatasandhānebhyaḥ
Ablativeśatasandhānāt śatasandhānābhyām śatasandhānebhyaḥ
Genitiveśatasandhānasya śatasandhānayoḥ śatasandhānānām
Locativeśatasandhāne śatasandhānayoḥ śatasandhāneṣu

Compound śatasandhāna -

Adverb -śatasandhānam -śatasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria