Declension table of ?śatasandhāna

Deva

MasculineSingularDualPlural
Nominativeśatasandhānaḥ śatasandhānau śatasandhānāḥ
Vocativeśatasandhāna śatasandhānau śatasandhānāḥ
Accusativeśatasandhānam śatasandhānau śatasandhānān
Instrumentalśatasandhānena śatasandhānābhyām śatasandhānaiḥ śatasandhānebhiḥ
Dativeśatasandhānāya śatasandhānābhyām śatasandhānebhyaḥ
Ablativeśatasandhānāt śatasandhānābhyām śatasandhānebhyaḥ
Genitiveśatasandhānasya śatasandhānayoḥ śatasandhānānām
Locativeśatasandhāne śatasandhānayoḥ śatasandhāneṣu

Compound śatasandhāna -

Adverb -śatasandhānam -śatasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria