Declension table of ?śatarūpa

Deva

NeuterSingularDualPlural
Nominativeśatarūpam śatarūpe śatarūpāṇi
Vocativeśatarūpa śatarūpe śatarūpāṇi
Accusativeśatarūpam śatarūpe śatarūpāṇi
Instrumentalśatarūpeṇa śatarūpābhyām śatarūpaiḥ
Dativeśatarūpāya śatarūpābhyām śatarūpebhyaḥ
Ablativeśatarūpāt śatarūpābhyām śatarūpebhyaḥ
Genitiveśatarūpasya śatarūpayoḥ śatarūpāṇām
Locativeśatarūpe śatarūpayoḥ śatarūpeṣu

Compound śatarūpa -

Adverb -śatarūpam -śatarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria