Declension table of ?śatarudriyaśivastotra

Deva

NeuterSingularDualPlural
Nominativeśatarudriyaśivastotram śatarudriyaśivastotre śatarudriyaśivastotrāṇi
Vocativeśatarudriyaśivastotra śatarudriyaśivastotre śatarudriyaśivastotrāṇi
Accusativeśatarudriyaśivastotram śatarudriyaśivastotre śatarudriyaśivastotrāṇi
Instrumentalśatarudriyaśivastotreṇa śatarudriyaśivastotrābhyām śatarudriyaśivastotraiḥ
Dativeśatarudriyaśivastotrāya śatarudriyaśivastotrābhyām śatarudriyaśivastotrebhyaḥ
Ablativeśatarudriyaśivastotrāt śatarudriyaśivastotrābhyām śatarudriyaśivastotrebhyaḥ
Genitiveśatarudriyaśivastotrasya śatarudriyaśivastotrayoḥ śatarudriyaśivastotrāṇām
Locativeśatarudriyaśivastotre śatarudriyaśivastotrayoḥ śatarudriyaśivastotreṣu

Compound śatarudriyaśivastotra -

Adverb -śatarudriyaśivastotram -śatarudriyaśivastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria