Declension table of ?śatarudriyabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśatarudriyabhāṣyam śatarudriyabhāṣye śatarudriyabhāṣyāṇi
Vocativeśatarudriyabhāṣya śatarudriyabhāṣye śatarudriyabhāṣyāṇi
Accusativeśatarudriyabhāṣyam śatarudriyabhāṣye śatarudriyabhāṣyāṇi
Instrumentalśatarudriyabhāṣyeṇa śatarudriyabhāṣyābhyām śatarudriyabhāṣyaiḥ
Dativeśatarudriyabhāṣyāya śatarudriyabhāṣyābhyām śatarudriyabhāṣyebhyaḥ
Ablativeśatarudriyabhāṣyāt śatarudriyabhāṣyābhyām śatarudriyabhāṣyebhyaḥ
Genitiveśatarudriyabhāṣyasya śatarudriyabhāṣyayoḥ śatarudriyabhāṣyāṇām
Locativeśatarudriyabhāṣye śatarudriyabhāṣyayoḥ śatarudriyabhāṣyeṣu

Compound śatarudriyabhāṣya -

Adverb -śatarudriyabhāṣyam -śatarudriyabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria