Declension table of ?śatarudriya

Deva

NeuterSingularDualPlural
Nominativeśatarudriyam śatarudriye śatarudriyāṇi
Vocativeśatarudriya śatarudriye śatarudriyāṇi
Accusativeśatarudriyam śatarudriye śatarudriyāṇi
Instrumentalśatarudriyeṇa śatarudriyābhyām śatarudriyaiḥ
Dativeśatarudriyāya śatarudriyābhyām śatarudriyebhyaḥ
Ablativeśatarudriyāt śatarudriyābhyām śatarudriyebhyaḥ
Genitiveśatarudriyasya śatarudriyayoḥ śatarudriyāṇām
Locativeśatarudriye śatarudriyayoḥ śatarudriyeṣu

Compound śatarudriya -

Adverb -śatarudriyam -śatarudriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria