Declension table of ?śatarudrīya

Deva

MasculineSingularDualPlural
Nominativeśatarudrīyaḥ śatarudrīyau śatarudrīyāḥ
Vocativeśatarudrīya śatarudrīyau śatarudrīyāḥ
Accusativeśatarudrīyam śatarudrīyau śatarudrīyān
Instrumentalśatarudrīyeṇa śatarudrīyābhyām śatarudrīyaiḥ śatarudrīyebhiḥ
Dativeśatarudrīyāya śatarudrīyābhyām śatarudrīyebhyaḥ
Ablativeśatarudrīyāt śatarudrīyābhyām śatarudrīyebhyaḥ
Genitiveśatarudrīyasya śatarudrīyayoḥ śatarudrīyāṇām
Locativeśatarudrīye śatarudrīyayoḥ śatarudrīyeṣu

Compound śatarudrīya -

Adverb -śatarudrīyam -śatarudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria